Sanskritbhasha

भारतस्य प्राचीना पवित्रा च भाषा संस्कृता सटीकता, लालित्यः, समृद्धसाहित्यविरासतां च इति प्रसिद्धा अस्ति । एतेन धार्मिक-दार्शनिक-वैज्ञानिक-ग्रन्थानां आकारः प्राप्तः । अस्य सुव्यवस्थितव्याकरणेन, संरचनायाः च सह अस्य अध्ययनं विश्वव्यापीरूपेण निरन्तरं क्रियते, अस्मान् अस्माकं प्राचीनभूतकालेन सह सम्बद्धं कृत्वा सांस्कृतिकं बौद्धिकं च अन्वेषणं प्रदाति

Swachata

स्वच्छता स्वस्थस्य सुसंगठितस्य च जीवनस्य मौलिकः पक्षः अस्ति । अस्मिन् व्यक्तिगतस्वच्छता, निवासस्थानेषु व्यवस्थितता, अपशिष्टानां सम्यक् निष्कासनं च समाविष्टम् अस्ति । स्वच्छता शारीरिककल्याणं प्रवर्धयति, रोगानाम् प्रसारं निवारयति, सुखदं वातावरणं च निर्माति । अनुशासनस्य संवर्धनं च करोति, उत्तरदायित्वस्य भावः अपि प्रवर्तयति, सकारात्मकचिन्तनशीलतां च पोषयति ।

Jalmev Jivanam

जीवनस्य सर्वेषु पक्षेषु जलस्य महत्त्वम् अत्यन्तं वर्तते । मानवजीवनाय अत्यावश्यकम्, यतः अस्माकं शरीरं जलयुक्तं करोति, पाचनकार्यं करोति, तापमानं नियन्त्रयति, समग्रस्वास्थ्यस्य समर्थनं च करोति । कृषिः, उद्योगः, ऊर्जा उत्पादनं च कृते जलं महत्त्वपूर्णम् अस्ति । पारिस्थितिकीतन्त्राणां पोषणं च करोति, असंख्यजातीयानां निवासस्थानानि अपि प्रदाति, प्राकृतिकजगतोः सन्तुलनं च योगदानं ददाति । जलस्य महत्त्वं ज्ञात्वा वर्तमान-भविष्य-पीढीनां हिताय अस्य अमूल्य-सम्पदां संरक्षणाय, रक्षणाय च अस्मान् प्रेरयति |

Vyayamasya Mahatwam

व्यायामेन शरीरस्य मनसः च कृते बहुविधं लाभं भवति । नियमितरूपेण शारीरिकक्रियाकलापेन हृदयस्य स्वास्थ्यं सुदृढं भवति, मांसपेशिनां अस्थिनां च सुदृढीकरणं भवति, समग्रसुष्ठुता च वर्धते । वजनस्य प्रबन्धने, दीर्घकालीनरोगाणां जोखिमं न्यूनीकर्तुं, रोगप्रतिरोधकशक्तिं वर्धयितुं च साहाय्यं करोति । व्यायामेन एण्डोर्फिन्स् अपि मुक्तं भवति, मानसिककल्याणं प्रवर्धयति, तनावः न्यूनीकरोति, संज्ञानात्मककार्यं च सुदृढं करोति । एतत् निद्रायाः गुणवत्तां वर्धयति, आत्मविश्वासं वर्धयति, ऊर्जायाः स्तरं च वर्धयति, येन सुखदं, अधिकं पूर्णं च जीवनं भवति ।

Van Mahotsav

वनमहोत्सवः, वनमहोत्सवः इति अपि प्रसिद्धः, भारते वनानां प्रवर्धनार्थं, वृक्षाणां महत्त्वस्य विषये जागरूकतां च जनयितुं वार्षिकः कार्यक्रमः अस्ति । जनान् वृक्षारोपणाय, विद्यमानवनानां रक्षणाय च प्रेरयति । वान महोत्सवस्य उद्देश्यं वनानां कटनस्य निवारणं, जलवायुपरिवर्तनस्य न्यूनीकरणं, जैवविविधतायाः संरक्षणं, भविष्यत्पुस्तकानां कृते हरितं स्वस्थं च वातावरणं निर्मातुं च अस्ति